Loading...
अथर्ववेद > काण्ड 5 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 12
    सूक्त - शुक्रः देवता - कृत्याप्रतिहरणम् छन्दः - पथ्याबृहती सूक्तम् - कृत्यापरिहरण सूक्त

    कृ॑त्या॒कृतं वल॒गिनं॑ मू॒लिनं॑ शपथे॒य्य॑म्। इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेना॒ग्निर्वि॑ध्यत्व॒स्तया॑ ॥

    स्वर सहित पद पाठ

    कृ॒त्या॒ऽकृत॑म् । व॒ल॒गिन॑म् । मू॒लिन॑म् । श॒प॒थे॒य्य᳡म् । इन्द्र॑: । तम् । ह॒न्तु॒ । म॒ह॒ता । व॒धेन॑ । अ॒ग्नि: । वि॒ध्य॒तु॒ । अ॒स्तया॑ ॥३१.१२॥


    स्वर रहित मन्त्र

    कृत्याकृतं वलगिनं मूलिनं शपथेय्यम्। इन्द्रस्तं हन्तु महता वधेनाग्निर्विध्यत्वस्तया ॥

    स्वर रहित पद पाठ

    कृत्याऽकृतम् । वलगिनम् । मूलिनम् । शपथेय्यम् । इन्द्र: । तम् । हन्तु । महता । वधेन । अग्नि: । विध्यतु । अस्तया ॥३१.१२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 12

    Translation -
    The maker of fatal contrivance, inflicter of secret violence, applier of herbal roots, and imposer cursing, may the king kill him with his great weapon and may the commander of the army pierce him with his missile.

    इस भाष्य को एडिट करें
    Top