अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 9
सूक्त - शुक्रः
देवता - कृत्याप्रतिहरणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
यां ते॑ च॒क्रुः पु॑रुषा॒स्थे अ॒ग्नौ संक॑सुके च॒ याम्। म्रो॒कं नि॑र्दा॒हं क्र॒व्यादं॒ पुनः॒ प्रति॑ हरामि॒ ताम् ॥
स्वर सहित पद पाठयाम् । ते॒ । च॒क्रु: । पु॒रु॒ष॒ऽअ॒स्ये । अ॒ग्नौ । सम्ऽक॑सुके । च॒ । याम् । भ्रो॒कम् । नि॒:ऽदा॒हम् । क्र॒व्य॒ऽअद॑म् ।पुन॑: । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.९॥
स्वर रहित मन्त्र
यां ते चक्रुः पुरुषास्थे अग्नौ संकसुके च याम्। म्रोकं निर्दाहं क्रव्यादं पुनः प्रति हरामि ताम् ॥
स्वर रहित पद पाठयाम् । ते । चक्रु: । पुरुषऽअस्ये । अग्नौ । सम्ऽकसुके । च । याम् । भ्रोकम् । नि:ऽदाहम् । क्रव्यऽअदम् ।पुन: । प्रति । हरामि । ताम् ॥३१.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 9
Translation -
What fatal contrivance they have put for you in human bone (purusasthe) and what they have put in the destructive (samkasuke) fire, this destroying, causing violent burning and flesh-eating (kravyadam) one, that I hereby take away and send it back again.