Loading...
अथर्ववेद > काण्ड 6 > सूक्त 125

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 125/ मन्त्र 2
    सूक्त - अथर्वा देवता - वनस्पतिः छन्दः - जगती सूक्तम् - वीर रथ सूक्त

    दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑तं॒ सहः॑। अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑तमिन्द्रस्य॒ वज्रं॑ हविषा॒ रथं॑ यज ॥

    स्वर सहित पद पाठ

    दि॒व: । पृ॒थि॒व्या:। परि॑ । ओज॑: । उत्ऽभृ॑तम् । वन॒स्पति॑ऽभ्य: । परि॑ । आऽभृ॑तम् । सह॑: । अ॒पाम् । ओ॒ज्मान॑म् । परि॑ । गोभि॑: । आऽवृ॑तम् । इन्द्र॑स्य । वज्र॑म् । ह॒विषा॑ । रथ॑म् । य॒ज॒ ॥१२५.२॥


    स्वर रहित मन्त्र

    दिवस्पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः। अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज ॥

    स्वर रहित पद पाठ

    दिव: । पृथिव्या:। परि । ओज: । उत्ऽभृतम् । वनस्पतिऽभ्य: । परि । आऽभृतम् । सह: । अपाम् । ओज्मानम् । परि । गोभि: । आऽवृतम् । इन्द्रस्य । वज्रम् । हविषा । रथम् । यज ॥१२५.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 125; मन्त्र » 2

    Translation -
    Show full respect to the chariot replete with synthesis of basic elements of heaven and earth - the divine extracted essence of the forest wood. It possesses the velocity of waters, and is encompassed with the cow-hide and the thunderbolt, (Also Rg. VI.47.27)

    इस भाष्य को एडिट करें
    Top