Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 13/ मन्त्र 3
सूक्त - अथर्वा
देवता - मृत्युः
छन्दः - अनुष्टुप्
सूक्तम् - मृत्युञ्जय सूक्त
नम॑स्ते यातु॒धाने॑भ्यो॒ नम॑स्ते भेष॒जेभ्यः॑। नम॑स्ते मृत्यो॒ मूले॑भ्यो ब्राह्म॒णेभ्य॑ इ॒दं नमः॑ ॥
स्वर सहित पद पाठनम॑: । ते॒ । या॒तु॒ऽधाने॑भ्य: । नम॑: । ते॒ । भे॒ष॒जेभ्य॑: । नम॑: । ते॒ । मृ॒त्यो॒ इति॑ । मूले॑भ्य: । ब्रा॒ह्म॒णेभ्य॑: । इ॒दम् । नम॑: ॥१३.३॥
स्वर रहित मन्त्र
नमस्ते यातुधानेभ्यो नमस्ते भेषजेभ्यः। नमस्ते मृत्यो मूलेभ्यो ब्राह्मणेभ्य इदं नमः ॥
स्वर रहित पद पाठनम: । ते । यातुऽधानेभ्य: । नम: । ते । भेषजेभ्य: । नम: । ते । मृत्यो इति । मूलेभ्य: । ब्राह्मणेभ्य: । इदम् । नम: ॥१३.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 13; मन्त्र » 3
Translation -
Our homage be to your tormenting diseases and to your remedies; Jet our homage be. Our homage be, O death, to your root causes and to the men of knowledge; let this our homage be. ( yatudhana = tormenting disease; bhesaja = remedy or medicine]