Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 13 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 13/ मन्त्र 3
    ऋषि: - अथर्वा देवता - मृत्युः छन्दः - अनुष्टुप् सूक्तम् - मृत्युञ्जय सूक्त
    42

    नम॑स्ते यातु॒धाने॑भ्यो॒ नम॑स्ते भेष॒जेभ्यः॑। नम॑स्ते मृत्यो॒ मूले॑भ्यो ब्राह्म॒णेभ्य॑ इ॒दं नमः॑ ॥

    स्वर सहित पद पाठ

    नम॑: । ते॒ । या॒तु॒ऽधाने॑भ्य: । नम॑: । ते॒ । भे॒ष॒जेभ्य॑: । नम॑: । ते॒ । मृ॒त्यो॒ इति॑ । मूले॑भ्य: । ब्रा॒ह्म॒णेभ्य॑: । इ॒दम् । नम॑: ॥१३.३॥


    स्वर रहित मन्त्र

    नमस्ते यातुधानेभ्यो नमस्ते भेषजेभ्यः। नमस्ते मृत्यो मूलेभ्यो ब्राह्मणेभ्य इदं नमः ॥

    स्वर रहित पद पाठ

    नम: । ते । यातुऽधानेभ्य: । नम: । ते । भेषजेभ्य: । नम: । ते । मृत्यो इति । मूलेभ्य: । ब्राह्मणेभ्य: । इदम् । नम: ॥१३.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 13; मन्त्र » 3
    Acknowledgment

    हिन्दी (2)

    विषय

    मृत्यु की प्रबलता का उपदेश।

    पदार्थ

    (ते) तेरे (यातुधानेभ्यः) पीड़ाप्रद रोगों को (नमः) नमस्कार और (ते) तेरे (भेषजेभ्यः) सुख देनेवाले वैद्यों को (नमः) नमस्कार है। (मृत्यो) हे मृत्यु ! (ते) तेरे (मूलेभ्यः) कारणों को (नमः) नमस्कार और (ब्राह्मणेभ्यः) वेदवेत्ता विद्वानों को (इदम्) यह (नमः) नमस्कार है ॥३॥

    भावार्थ

    रोगी और वैद्य मृत्यु के वश हैं, तो भी मनुष्य रोगों का निदान जानकर पुरुषार्थ करते रहें ॥३॥

    टिप्पणी

    ३−(नमः) नमस्कारः (ते) तत्र (यातुधानेभ्यः) अ० १।७।१। पीडाप्रदेभ्यो रोगेभ्यः (भेषजेभ्यः) अ० १।४।४। भेषं भयं जयतीति। भेषजं सुखनाम−निघ० ३।६। सुखकरेभ्यो वैद्येभ्यः (मृत्यो) (मूलेभ्यः) मूल प्रतिष्ठायाम्−क। मूलं मोचनाद्वा मोषणाद्वा मोहनाद्वा−निरु० ६।३। कारणेभ्यः। निदानेभ्यः। (ब्राह्मणेभ्यः) वेदविद्भ्यः (इदम्) ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Mrtyu

    Meaning

    Hoamge to you for the pains and sufferings that come in the trail with you. Homage to the medicaments that stall you and may sometimes hasten you. Homage to the root causes that bring you about. O Death, let this be the homage to the learned and the wise men of divinity. (They know what and why it is as it is.)

    Top