Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 13 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 13/ मन्त्र 1
    ऋषि: - अथर्वा देवता - मृत्युः छन्दः - अनुष्टुप् सूक्तम् - मृत्युञ्जय सूक्त
    46

    नमो॑ देवव॒धेभ्यो॒ नमो॑ राजव॒धेभ्यः॑। अथो॒ ये विश्या॑नां व॒धास्तेभ्यो॑ मृत्यो॒ नमो॑ऽस्तु ते ॥

    स्वर सहित पद पाठ

    नम॑: । दे॒व॒ऽव॒धेभ्य॑: । नम॑: । रा॒ज॒ऽव॒धेभ्य॑: । अथो॒ इति॑ । ये । विश्या॑नाम् । व॒धा: । तेभ्य॑: । मृ॒त्यो॒ इति॑ । नम॑: । अ॒स्तु॒ । ते॒ ॥१३.१॥


    स्वर रहित मन्त्र

    नमो देववधेभ्यो नमो राजवधेभ्यः। अथो ये विश्यानां वधास्तेभ्यो मृत्यो नमोऽस्तु ते ॥

    स्वर रहित पद पाठ

    नम: । देवऽवधेभ्य: । नम: । राजऽवधेभ्य: । अथो इति । ये । विश्यानाम् । वधा: । तेभ्य: । मृत्यो इति । नम: । अस्तु । ते ॥१३.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 13; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    मृत्यु की प्रबलता का उपदेश।

    पदार्थ

    (देववधेभ्यः) ब्राह्मणों के शस्त्रों को (नमः) नमस्कार और (राजवधेभ्यः) क्षत्रियों के शस्त्रों को (नमः) नमस्कार है। (अथो) और भी (ये) जो (विश्यानाम्) वैश्यों के (वधाः) शस्त्र हैं (तेभ्यः) उनको, और (मृत्यो) हे मृत्यु ! (ते) तुझ को (नमः) नमस्कार (अस्तु) होवे ॥१॥

    भावार्थ

    विद्याबली, पराक्रमबली और धनबली भी मृत्यु के वश हैं। इस से सब धर्माचरण करते रहें ॥१॥

    टिप्पणी

    १−(नमः) नमस्कारः। सत्कारः (देववधेभ्यः) ब्राह्मणानां विद्यारूपशस्त्रेभ्यः (राजवधेभ्यः) क्षत्रियाणां हननसाधनेभ्यः शस्त्रेभ्यः (अथो) अपि च (ये) (विश्यानाम्) विश प्रवेशने−क्यप्। वैश्यानाम् (वधाः) धनरूपायुधानि (तेभ्यः) वधेभ्यः (मृत्यो) अ० १।३०।३। हे मरण (अस्तु) (ते) तुभ्यम् ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Mrtyu

    Meaning

    Homage to the weapons of the devas, homage to the weapons of the rulers and warriors, and homage to the weapons of the citizens. O Death, homage to you. (Death is mighty.)

    Top