अथर्ववेद - काण्ड 6/ सूक्त 132/ मन्त्र 1
यं दे॒वाः स्म॒रमसि॑ञ्चन्न॒प्स्वन्तः शोशु॑चानं स॒हाध्या। तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥
स्वर सहित पद पाठयम् । दे॒वा: । स्म॒रम् । असि॑ञ्चन् । अ॒प्ऽसु । अ॒न्त: । शोशु॑चानम् । स॒ह । आ॒ध्या । तम् । ते॒ । त॒पा॒मि॒ । वरु॑णस्य । धर्म॑णा ॥१३२.१॥
स्वर रहित मन्त्र
यं देवाः स्मरमसिञ्चन्नप्स्वन्तः शोशुचानं सहाध्या। तं ते तपामि वरुणस्य धर्मणा ॥
स्वर रहित पद पाठयम् । देवा: । स्मरम् । असिञ्चन् । अप्ऽसु । अन्त: । शोशुचानम् । सह । आध्या । तम् । ते । तपामि । वरुणस्य । धर्मणा ॥१३२.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 132; मन्त्र » 1
Subject - Smara : Passionate Love .
Translation -
The passionate love, which the bounties of Nature have poured into waters (i.e., semen), burning friendly and accompanied by pains of longing - that I heat up for you, according to the law of the venerable Lord (Lawmaker).