Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 141/ मन्त्र 2
सूक्त - विश्वामित्र
देवता - अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - गोकर्णलक्ष्यकरण सूक्त
लोहि॑तेन॒ स्वधि॑तिना मिथु॒नं कर्ण॑योः कृधि। अक॑र्तामश्विना॒ लक्ष्म॒ तद॑स्तु प्र॒जया॑ ब॒हु ॥
स्वर सहित पद पाठलोहि॑तेन । स्वऽधि॑तिना । मि॒थु॒नम् । कर्ण॑यो: । कृ॒धि॒ । अक॑र्ताम् । अ॒श्विना॑ । लक्ष्म॑ । तत् । अ॒स्तु॒ । प्र॒ऽजया॑ । ब॒हु ॥१४१.२॥
स्वर रहित मन्त्र
लोहितेन स्वधितिना मिथुनं कर्णयोः कृधि। अकर्तामश्विना लक्ष्म तदस्तु प्रजया बहु ॥
स्वर रहित पद पाठलोहितेन । स्वऽधितिना । मिथुनम् । कर्णयो: । कृधि । अकर्ताम् । अश्विना । लक्ष्म । तत् । अस्तु । प्रऽजया । बहु ॥१४१.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 141; मन्त्र » 2
Translation -
With a red blade make a pair of marks on their both the ears. May the twins divine (physicians and surgeons) make the mark. May that make them multiply with progeny (to large numbers).