Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 16/ मन्त्र 2
सूक्त - शौनक्
देवता - चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - अक्षिरोगभेषज सूक्त
वि॒हह्लो॒ नाम॑ ते पि॒ता म॒दाव॑ती॒ नाम॑ ते मा॒ता। स हि॑न॒ त्वम॑सि॒ यस्त्वमा॒त्मान॒माव॑यः ॥
स्वर सहित पद पाठवि॒ऽहह्ल॑: । नाम॑ । ते॒ । पि॒ता । म॒दऽव॑ती । नाम॑ । ते॒ । मा॒ता । स: । हि॒न॒ । त्वम् । अ॒सि॒ । य: । त्वम्। आ॒त्मान॑म् । आव॑य: ॥१६.२॥
स्वर रहित मन्त्र
विहह्लो नाम ते पिता मदावती नाम ते माता। स हिन त्वमसि यस्त्वमात्मानमावयः ॥
स्वर रहित पद पाठविऽहह्ल: । नाम । ते । पिता । मदऽवती । नाम । ते । माता । स: । हिन । त्वम् । असि । य: । त्वम्। आत्मानम् । आवय: ॥१६.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 16; मन्त्र » 2
Translation -
Vihalha is your father’s name; your mother’s name is Madavat. Surely it is he, and not you, who haye let yourself to be consumed.