Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 21/ मन्त्र 3
सूक्त - शन्ताति
देवता - चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - केशवर्धनी ओषधि सूक्त
रेव॑ती॒रना॑धृषः सिषा॒सवः॑ सिषासथ। उ॒त स्थ के॑श॒दृंह॑णी॒रथो॑ ह केश॒वर्ध॑नीः ॥
स्वर सहित पद पाठरेव॑ती: । अना॑धृष: । सि॒सा॒सव॑: । सि॒सा॒स॒थ॒ । उ॒त । स्थ । के॒श॒ऽदृंह॑णी:। अथो॒ इति॑ । ह॒ । के॒श॒ऽवर्ध॑नी ॥२१.३॥
स्वर रहित मन्त्र
रेवतीरनाधृषः सिषासवः सिषासथ। उत स्थ केशदृंहणीरथो ह केशवर्धनीः ॥
स्वर रहित पद पाठरेवती: । अनाधृष: । सिसासव: । सिसासथ । उत । स्थ । केशऽदृंहणी:। अथो इति । ह । केशऽवर्धनी ॥२१.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 21; मन्त्र » 3
Translation -
O (remedies) richly endowed, never-failing, willing to cure, may you, wish to cure (us). Surely you are strengtheners of hair as well as increaser of hair-growth