Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 22/ मन्त्र 1
सूक्त - शन्ताति
देवता - आदित्यरश्मिः
छन्दः - त्रिष्टुप्
सूक्तम् - भैषज्य सूक्त
कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति। त आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वीं व्यू॑दुः ॥
स्वर सहित पद पाठकृ॒ष्णम् । नि॒ऽयान॑म् । हर॑य: । सु॒ऽप॒र्णा: । अ॒प: । वसा॑ना: । दिव॑म् । उत् । प॒त॒न्ति॒ । ते । आ । अ॒व॒वृ॒त्र॒न् । सद॑नात् । ऋ॒तस्य॑ । आत् । इत् । घृ॒तेन॑ । पृ॒थि॒वीम् । वि । ऊ॒दु॒: ॥२२.१॥
स्वर रहित मन्त्र
कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति। त आववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः ॥
स्वर रहित पद पाठकृष्णम् । निऽयानम् । हरय: । सुऽपर्णा: । अप: । वसाना: । दिवम् । उत् । पतन्ति । ते । आ । अववृत्रन् । सदनात् । ऋतस्य । आत् । इत् । घृतेन । पृथिवीम् । वि । ऊदु: ॥२२.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 22; मन्त्र » 1
Subject - Rays of the Aditya - the Sun
Translation -
The smooth-gliding waters (of the rain, the solar rays) clothing the waters with a dark cloud, ascend to heaven. They come down again from the dwelling of the rain, and immediately moisten the earth with water. (Also Rg. 1.164.4 with variation)