Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 22/ मन्त्र 2
सूक्त - शन्ताति
देवता - मरुद्गणः
छन्दः - चतुष्पदा भुरिग्जगती
सूक्तम् - भैषज्य सूक्त
पय॑स्वतीः कृणुथा॒प ओष॑धीः शि॒वा यदेज॑था मरुतो रुक्मवक्षसः। ऊर्जं॑ च॒ तत्र॑ सुम॒तिं च॑ पिन्वत॒ यत्रा॑ नरो मरुतः सि॒ञ्चथा॒ मधु॑ ॥
स्वर सहित पद पाठपय॑स्वती: । कृ॒णु॒थ॒ । अ॒प: । ओष॑धी: । शि॒वा: । यत् । एज॑थ । म॒रु॒त॒: । रु॒क्म॒ऽव॒क्ष॒स॒: । ऊर्ज॑म् । च॒ । तत्र॑ । सु॒ऽम॒तिम् । च॒ । पि॒न्व॒त॒ । यत्र॑ । न॒र॒: । म॒रु॒त॒: । सि॒ञ्चथ॑ । मधु॑॥२२.२॥
स्वर रहित मन्त्र
पयस्वतीः कृणुथाप ओषधीः शिवा यदेजथा मरुतो रुक्मवक्षसः। ऊर्जं च तत्र सुमतिं च पिन्वत यत्रा नरो मरुतः सिञ्चथा मधु ॥
स्वर रहित पद पाठपयस्वती: । कृणुथ । अप: । ओषधी: । शिवा: । यत् । एजथ । मरुत: । रुक्मऽवक्षस: । ऊर्जम् । च । तत्र । सुऽमतिम् । च । पिन्वत । यत्र । नर: । मरुत: । सिञ्चथ । मधु॥२२.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 22; मन्त्र » 2
Subject - Marut
Translation -
O golden-breasted cloud-bearing winds, when you move, you make the waters and the plants rich with sap and render them beneficial. O manly heroes, may you pour vigour and wisdom wherever you shower sweetness.