Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 23/ मन्त्र 2
सूक्त - शन्ताति
देवता - आपः
छन्दः - त्रिपदा गायत्री
सूक्तम् - अपांभैषज्य सूक्त
ओता॒ आपः॑ कर्म॒ण्या॑ मु॒ञ्चन्त्वि॒तः प्रणी॑तये। स॒द्यः कृ॑ण्व॒न्त्वेत॑वे ॥
स्वर सहित पद पाठआऽउ॑ता: । आप॑: । क॒र्म॒ण्या᳡: । मु॒ञ्चन्तु॑ । इ॒त: । प्रऽनी॑तये । स॒द्य: । कृ॒ण्व॒न्तु॒ । एत॑वे ॥२३.२॥
स्वर रहित मन्त्र
ओता आपः कर्मण्या मुञ्चन्त्वितः प्रणीतये। सद्यः कृण्वन्त्वेतवे ॥
स्वर रहित पद पाठआऽउता: । आप: । कर्मण्या: । मुञ्चन्तु । इत: । प्रऽनीतये । सद्य: । कृण्वन्तु । एतवे ॥२३.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 23; मन्त्र » 2
Translation -
May the waters, seeping through and fit for treatment, release me from this (miserable state) for recoupment. May they quickly make me able to move about.