Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 3/ मन्त्र 2
सूक्त - अथर्वा
देवता - द्यावापथिवी, ग्रावा, सोमः, सरस्वती, अग्निः
छन्दः - जगती
सूक्तम् - आत्मगोपन सूक्त
पा॒तां नो॒ द्यावा॑पृथि॒वी अ॒भिष्ट॑ये॒ पातु॒ ग्रावा॒ पातु॒ सोमो॑ नो॒ अंह॑सः। पातु॑ नो दे॒वी सु॒भगा॒ सर॑स्वती॒ पात्व॒ग्निः शि॒वा ये अ॑स्य पा॒यवः॑ ॥
स्वर सहित पद पाठपा॒ताम् ।न॒: । द्यावा॑पृथि॒वी इति॑ । अ॒भिष्ट॑ये । पातु॑ । ग्रावा॑ । पातु॑ । सोम॑: । न॒: । अंह॑स: । पातु॑ । न॒: । दे॒वी । सु॒ऽभगा॑ । सर॑स्वती । पातु॑ । अ॒ग्नि: । शि॒वा: । ये । अ॒स्य॒ । पा॒यव॑: ॥३.२॥
स्वर रहित मन्त्र
पातां नो द्यावापृथिवी अभिष्टये पातु ग्रावा पातु सोमो नो अंहसः। पातु नो देवी सुभगा सरस्वती पात्वग्निः शिवा ये अस्य पायवः ॥
स्वर रहित पद पाठपाताम् ।न: । द्यावापृथिवी इति । अभिष्टये । पातु । ग्रावा । पातु । सोम: । न: । अंहस: । पातु । न: । देवी । सुऽभगा । सरस्वती । पातु । अग्नि: । शिवा: । ये । अस्य । पायव: ॥३.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 3; मन्त्र » 2
Translation -
May heaven and earth protect us for assistance (abhistaye); may the mountain (grava) protect; may the devotional bliss protect us from sin. May the heavenly learning divine, full of good fortune, protect us. May the adorable Lord, and his benign protecting powers preserve us.