Loading...
अथर्ववेद > काण्ड 6 > सूक्त 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 3/ मन्त्र 1
    सूक्त - अथर्वा देवता - इन्द्रापूषणौ, अदितिः, मरुद्गणः, अपांनपात्, सिन्धुसमूहः, विष्णुः, द्यौः छन्दः - पथ्याबृहती सूक्तम् - आत्मगोपन सूक्त

    पा॒तं न॑ इन्द्रापूष॒णादि॑तिः पान्तु म॒रुतः॑। अपां॑ नपात्सिन्धवः स॒प्त पा॑तन॒ पातु॑ नो॒ विष्णु॑रु॒त द्यौः ॥

    स्वर सहित पद पाठ

    पा॒तम् । न॒: । इ॒न्द्रा॒पू॒ष॒णा॒ । अदि॑ति: । पान्तु॑ । म॒रुत॑: । अपा॑म् । न॒पा॒त् । सि॒न्ध॒व॒: । स॒प्त । पा॒त॒न॒ । पातु॑ । न॒: । विष्णु॑: । उ॒त। द्यौ: ॥३.१॥


    स्वर रहित मन्त्र

    पातं न इन्द्रापूषणादितिः पान्तु मरुतः। अपां नपात्सिन्धवः सप्त पातन पातु नो विष्णुरुत द्यौः ॥

    स्वर रहित पद पाठ

    पातम् । न: । इन्द्रापूषणा । अदिति: । पान्तु । मरुत: । अपाम् । नपात् । सिन्धव: । सप्त । पातन । पातु । न: । विष्णु: । उत। द्यौ: ॥३.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 3; मन्त्र » 1

    Translation -
    May the Lord resplendent and nourisher protect us; may the existence indivisible (earth - aditi) and the cloud-bearing winds (maruts) protect. May the grandson of waters (i.e., apam napat or fire) and seven rivers (sindhavah ) protect us. May the sacrifice (visu) and the sky protect us. (Yajno vai visnuh - visnu - yajna = sacrifice)

    इस भाष्य को एडिट करें
    Top