Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 31/ मन्त्र 1
आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः। पि॒तरं॑ च प्र॒यन्त्स्वः॑ ॥
स्वर सहित पद पाठआ । अ॒यम् । गौ: । पृश्नि॑: । अ॒क्र॒मी॒त् । अस॑दत् । मा॒तर॑म् । पु॒र: । पि॒तर॑म् । च॒ । प्र॒ऽयन् । स्व᳡: ॥३१.१॥
स्वर रहित मन्त्र
आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः। पितरं च प्रयन्त्स्वः ॥
स्वर रहित पद पाठआ । अयम् । गौ: । पृश्नि: । अक्रमीत् । असदत् । मातरम् । पुर: । पितरम् । च । प्रऽयन् । स्व: ॥३१.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 31; मन्त्र » 1
Subject - Gauh - Earth
Translation -
This fire, having strange-coloured flames, moves. He sits down before the mother (earth) in the form of domestic fire and goes to the father, the sky as well (in the form of the sun i.e., Svah) (Also III.6)