Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 30/ मन्त्र 3
सूक्त - उपरिबभ्रव
देवता - शमी
छन्दः - चतुष्पदा शङ्कुमत्यनुष्टुप्
सूक्तम् - पापशमन सूक्त
बृह॑त्पलाशे॒ सुभ॑गे॒ वर्ष॑वृद्ध॒ ऋता॑वरि। मा॒तेव॑ पु॒त्रेभ्यो॑ मृड॒ केशे॑भ्यः शमि ॥
स्वर सहित पद पाठबृह॑त्ऽपलाशे । सुऽभ॑गे । वर्ष॑ऽवृध्दे । ऋत॑ऽवरि । मा॒ताऽइ॑व । पु॒त्रेभ्य॑: । मृ॒ड॒ । केशे॑भ्य: । श॒मि॒ ॥३०.३॥
स्वर रहित मन्त्र
बृहत्पलाशे सुभगे वर्षवृद्ध ऋतावरि। मातेव पुत्रेभ्यो मृड केशेभ्यः शमि ॥
स्वर रहित पद पाठबृहत्ऽपलाशे । सुऽभगे । वर्षऽवृध्दे । ऋतऽवरि । माताऽइव । पुत्रेभ्य: । मृड । केशेभ्य: । शमि ॥३०.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 30; मन्त्र » 3
Translation -
O sam, having large leaves, fortunate one, growing in rains, O righteous one, may you be pleasing to hair like a mother to her sons