Loading...
अथर्ववेद > काण्ड 6 > सूक्त 40

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 40/ मन्त्र 2
    सूक्त - अथर्वा देवता - सविता, इन्द्रः छन्दः - जगती सूक्तम् - अभय सूक्त

    अ॒स्मै ग्रामा॑य प्र॒दिश॒श्चत॑स्र॒ ऊर्जं॑ सुभू॒तं स्व॒स्ति स॑वि॒ता नः॑ कृणोतु। अ॑श॒त्र्विन्द्रो॒ अभ॑यं नः कृणोत्व॒न्यत्र॒ राज्ञा॑म॒भि या॑तु म॒न्युः ॥

    स्वर सहित पद पाठ

    अ॒स्मै । ग्रामा॑य । प्र॒ऽद‍िश॑: । चत॑स्र: । ऊर्ज॑म् । सु॒ऽभू॒तम् । स्व॒स्ति । स॒वि॒ता । न॒: । कृ॒णो॒तु॒ । अ॒श॒त्रु॒ । इन्द्र॑: । अभ॑यम् । न॒: । कृ॒णो॒तु॒ । अ॒न्यत्र॑ । राज्ञा॑म् । अ॒भि । या॒तु॒ । म॒न्यु:॥४०.२॥


    स्वर रहित मन्त्र

    अस्मै ग्रामाय प्रदिशश्चतस्र ऊर्जं सुभूतं स्वस्ति सविता नः कृणोतु। अशत्र्विन्द्रो अभयं नः कृणोत्वन्यत्र राज्ञामभि यातु मन्युः ॥

    स्वर रहित पद पाठ

    अस्मै । ग्रामाय । प्रऽद‍िश: । चतस्र: । ऊर्जम् । सुऽभूतम् । स्वस्ति । सविता । न: । कृणोतु । अशत्रु । इन्द्र: । अभयम् । न: । कृणोतु । अन्यत्र । राज्ञाम् । अभि । यातु । मन्यु:॥४०.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 40; मन्त्र » 2

    Translation -
    For this village of ours, may the four mid-quarters provide goodly sustenance (urjam). May the inspirer Lord look after our well-being. May the resplendent Lord arrange for us freedom from fear with no enemies whatsoever. May the wrath (manyu) of the kings be turned to some where else.

    इस भाष्य को एडिट करें
    Top