Loading...
अथर्ववेद > काण्ड 6 > सूक्त 42

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 42/ मन्त्र 3
    सूक्त - भृग्वङ्गिरा देवता - मन्युः छन्दः - अनुष्टुप् सूक्तम् - परस्परचित्तैदीकरण सूक्त

    अ॒भि ति॑ष्ठामि ते म॒न्युं पार्ष्ण्या॒ प्रप॑देन च। यथा॑व॒शो न वादि॑षो॒ मम॑ चित्तमु॒पाय॑सि ॥

    स्वर सहित पद पाठ

    अ॒भि । ति॒ष्ठा॒मि॒ । ते॒ । म॒न्युम् । पार्ष्ण्या॑ । प्रऽप॑देन । च॒ । यथा॑ । अ॒व॒श: । न । वादि॑ष: । मम॑ । चि॒त्तम् । उ॒प॒ऽआय॑सि ॥४२.३॥


    स्वर रहित मन्त्र

    अभि तिष्ठामि ते मन्युं पार्ष्ण्या प्रपदेन च। यथावशो न वादिषो मम चित्तमुपायसि ॥

    स्वर रहित पद पाठ

    अभि । तिष्ठामि । ते । मन्युम् । पार्ष्ण्या । प्रऽपदेन । च । यथा । अवश: । न । वादिष: । मम । चित्तम् । उपऽआयसि ॥४२.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 42; मन्त्र » 3
    Top