Loading...
अथर्ववेद > काण्ड 6 > सूक्त 44

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 44/ मन्त्र 3
    सूक्त - विश्वामित्र देवता - वनस्पतिः छन्दः - त्रिपदा महाबृहती सूक्तम् - रोगनाशन सूक्त

    रु॒द्रस्य॒ मूत्र॑मस्य॒मृत॑स्य॒ नाभिः॑। वि॑षाण॒का नाम॒ वा अ॑सि पितॄ॒णां मूला॒दुत्थि॑ता वातीकृत॒नाश॑नी ॥

    स्वर सहित पद पाठ

    रु॒द्रस्य॑ । मूत्र॑म् । अ॒सि॒ । अ॒मृत॑स्य । नाभि॑: । वि॒ऽसा॒न॒का । नाम॑ । वै । अ॒सि॒ । पि॒तृ॒णाम् । मूला॑त् । उत्थि॑ता । वा॒ती॒कृ॒त॒ऽनाश॑नी ॥४४.३॥


    स्वर रहित मन्त्र

    रुद्रस्य मूत्रमस्यमृतस्य नाभिः। विषाणका नाम वा असि पितॄणां मूलादुत्थिता वातीकृतनाशनी ॥

    स्वर रहित पद पाठ

    रुद्रस्य । मूत्रम् । असि । अमृतस्य । नाभि: । विऽसानका । नाम । वै । असि । पितृणाम् । मूलात् । उत्थिता । वातीकृतऽनाशनी ॥४४.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 44; मन्त्र » 3

    Translation -
    You are the stream that the thunder cloud (rudra) pours, the close relations of ambrosia, or you are the visanaka plant (herb) springing from the origin of the elders and you are curer of the wind-caused diseases.

    इस भाष्य को एडिट करें
    Top