Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 49/ मन्त्र 1
सूक्त - गार्ग्य
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - अग्निस्तवन सूक्त
न॒हि ते॑ अग्ने त॒न्वः॑ क्रू॒रमा॒नंश॒ मर्त्यः॑। क॒पिर्ब॑भस्ति॒ तेज॑नं॒ स्वं ज॒रायु॒ गौरि॑व ॥
स्वर सहित पद पाठन॒हि । ते॒ । अ॒ग्ने॒ । त॒न्व᳡: । क्रू॒रम् । आ॒नंश॑ । मर्त्य॑: । क॒पि: । ब॒भ॒स्ति॒ । तेज॑नम् । स्वम् । ज॒रायु॑ । गौ:ऽइ॑व ॥४९.१॥
स्वर रहित मन्त्र
नहि ते अग्ने तन्वः क्रूरमानंश मर्त्यः। कपिर्बभस्ति तेजनं स्वं जरायु गौरिव ॥
स्वर रहित पद पाठनहि । ते । अग्ने । तन्व: । क्रूरम् । आनंश । मर्त्य: । कपि: । बभस्ति । तेजनम् । स्वम् । जरायु । गौ:ऽइव ॥४९.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 49; मन्त्र » 1
Subject - Agnih
Translation -
O fire, a mortal can never attain (endure) the cruelty of your self. (Due to it) the monkey (kapih) chews the reed (of an sow) as a cow cats her after-birth. (jarayu)