Loading...
अथर्ववेद > काण्ड 6 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 5/ मन्त्र 1
    सूक्त - अथर्वा देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - वर्चः प्राप्ति सूक्त

    उदे॑नमुत्त॒रं न॒याग्ने॑ घृ॒तेना॑हुत। समे॑नं॒ वर्च॑सा सृज प्र॒जया॑ च ब॒हुं कृ॑धि ॥

    स्वर सहित पद पाठ

    उत् । ए॒न॒म् । उ॒त्ऽत॒रम् । न॒य॒ । अग्ने॑ । घृ॒तेन॑ । आ॒ऽहु॒त॒ । सम् । ए॒न॒म् । वर्च॑सा । सृ॒ज॒ । प्र॒ऽजया॑ । च॒ । ब॒हुम् । कृ॒धि॒ ॥५.१॥


    स्वर रहित मन्त्र

    उदेनमुत्तरं नयाग्ने घृतेनाहुत। समेनं वर्चसा सृज प्रजया च बहुं कृधि ॥

    स्वर रहित पद पाठ

    उत् । एनम् । उत्ऽतरम् । नय । अग्ने । घृतेन । आऽहुत । सम् । एनम् । वर्चसा । सृज । प्रऽजया । च । बहुम् । कृधि ॥५.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 5; मन्त्र » 1

    Translation -
    O fire divine, augmented with oblations of clarified butter, may you lift this (sacrificer) up higher and higher. May you endow him with lustre and bless him with plenty of offsprings

    इस भाष्य को एडिट करें
    Top