Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 5/ मन्त्र 3
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - वर्चः प्राप्ति सूक्त
यस्य॑ कृ॒ण्मो ह॒विर्गृ॒हे तम॑ग्ने वर्धया॒ त्वम्। तस्मै॒ सोमो॒ अधि॑ ब्रवद॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ॥
स्वर सहित पद पाठयस्य॑ । कृ॒ण्म: । ह॒वि: । गृ॒हे । तम् । अ॒ग्ने॒ । व॒र्ध॒य॒ । त्वम् । तस्मै॑ । सोम॑: । अधि॑ । ब्र॒व॒त् । अ॒यम् । च॒ । ब्रह्म॑ण: । पति॑: ॥५.३॥
स्वर रहित मन्त्र
यस्य कृण्मो हविर्गृहे तमग्ने वर्धया त्वम्। तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥
स्वर रहित पद पाठयस्य । कृण्म: । हवि: । गृहे । तम् । अग्ने । वर्धय । त्वम् । तस्मै । सोम: । अधि । ब्रवत् । अयम् । च । ब्रह्मण: । पति: ॥५.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 5; मन्त्र » 3
Translation -
In whose house we perform sacrifice, O adorable Lord, may you augment him in every way. May the blissful Lord bless him and so also this Lord of divine knowledge (brahmanaspati)