Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 50/ मन्त्र 3
सूक्त - अथर्वा
देवता - अश्विनौ
छन्दः - पथ्यापङ्क्ति
सूक्तम् - अभययाचना सूक्त
तर्दा॑पते॒ वघा॑पते॒ तृष्ट॑जम्भा॒ आ शृ॑णोत मे। य आ॑र॒ण्या व्यद्व॒रा ये के च॒ स्थ व्यद्व॒रास्तान्त्सर्वा॑ञ्जम्भयामसि ॥
स्वर सहित पद पाठतर्द॑ऽपते । वघा॑ऽपते । तृष्ट॑ऽजम्भा: । आ ।शृ॒णो॒त॒ । मे॒ । ये । आ॒र॒ण्या: । वि॒ऽअ॒द्व॒रा: । ये । के । च॒ । स्थ । वि॒ऽअ॒द्व॒रा: । तान् । सर्वा॑न् । ज॒म्भ॒या॒म॒सि॒ ॥५०.३॥
स्वर रहित मन्त्र
तर्दापते वघापते तृष्टजम्भा आ शृणोत मे। य आरण्या व्यद्वरा ये के च स्थ व्यद्वरास्तान्त्सर्वाञ्जम्भयामसि ॥
स्वर रहित पद पाठतर्दऽपते । वघाऽपते । तृष्टऽजम्भा: । आ ।शृणोत । मे । ये । आरण्या: । विऽअद्वरा: । ये । के । च । स्थ । विऽअद्वरा: । तान् । सर्वान् । जम्भयामसि ॥५०.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 50; मन्त्र » 3
Translation -
O lord of destroyers (borers), O lord of rats (akhuh), you having sharp teeth. (trsta-jambhi), listen to me, The devourers of the wind, and whosoever are other devourers (vyadvar) you are, ali of them shall crush and destroy.