Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 50 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 50/ मन्त्र 3
    सूक्त - अथर्वा देवता - अश्विनौ छन्दः - पथ्यापङ्क्ति सूक्तम् - अभययाचना सूक्त
    40

    तर्दा॑पते॒ वघा॑पते॒ तृष्ट॑जम्भा॒ आ शृ॑णोत मे। य आ॑र॒ण्या व्यद्व॒रा ये के च॒ स्थ व्यद्व॒रास्तान्त्सर्वा॑ञ्जम्भयामसि ॥

    स्वर सहित पद पाठ

    तर्द॑ऽपते । वघा॑ऽपते । तृष्ट॑ऽजम्भा: । आ ।शृ॒णो॒त॒ । मे॒ । ये । आ॒र॒ण्या: । वि॒ऽअ॒द्व॒रा: । ये । के । च॒ । स्थ । वि॒ऽअ॒द्व॒रा: । तान् । सर्वा॑न् । ज॒म्भ॒या॒म॒सि॒ ॥५०.३॥


    स्वर रहित मन्त्र

    तर्दापते वघापते तृष्टजम्भा आ शृणोत मे। य आरण्या व्यद्वरा ये के च स्थ व्यद्वरास्तान्त्सर्वाञ्जम्भयामसि ॥

    स्वर रहित पद पाठ

    तर्दऽपते । वघाऽपते । तृष्टऽजम्भा: । आ ।शृणोत । मे । ये । आरण्या: । विऽअद्वरा: । ये । के । च । स्थ । विऽअद्वरा: । तान् । सर्वान् । जम्भयामसि ॥५०.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 50; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    आत्मा के दोष निवारण का उपदेश।

    पदार्थ

    (तर्दपते) हे हिंसकों के स्वामी ! (वघापते) हे टिड्डी आदिकों के स्वामी ! (तृष्टजम्भाः) हे प्यासे मुखवाले कीड़ो ! (मे) मेरी (आ) अच्छे प्रकार (शृणोत) सुनो। (ये) जो तुम (आरण्याः) जंगली और (व्यद्वराः) विविध प्रकार खानेवाले (च) और (ये) (के) जो कोई दूसरे जन्तु (व्यद्वराः) भख लेनेवाले (स्थ) हो, (तान्) उन तुम (सर्वान्) सब को (जम्भयामसि) हम नाश करते हैं ॥३॥

    भावार्थ

    जैसे मनुष्य छोटे बड़े हिंसक जन्तुओं को मार हटाते हैं, वैसे ही विद्वान् लोग अपने दोषों को हटावें ॥३॥

    टिप्पणी

    ३−(तर्दपते) सांहितिको दीर्घः। तर्दानां हिंसकानां स्वामिन् (वघापते) अन्येष्वपि दृश्यते। पा० ३।२।१०१। इति अव+हन् हिंसागत्योः−ड। वष्टि भागुरिरल्लोपम्−अव शब्दस्य अलोपः−टाप्। हे अवहननशीलानां जन्तूनां कीटादीनां स्वामिन् (तृष्टजम्भाः) पिपासितमुखाः (आ) सम्यक् (शृणोत) तशब्दस्य तप्। शृणुत (मे) मम वचनम् (ये) (आरण्याः) अरण्ये भवाः (व्यद्वराः) अ० ३।२८।२। विविधमदनशीलाः (ये के) ये केचित् अन्ये जन्तवः (च) (स्थ) भवथ (तान्) तान् युष्मान् (सर्वान्) समस्तान् (जम्भयामसि) जम्भयामः। नाशयामः ॥

    इंग्लिश (1)

    Subject

    Grain Protection

    Meaning

    O gurads of the crops against damagers, locusts, voracious insects, listen to me: whether the damagers are voracious destroyers of the forest-kind or they stay around the fields, voracious damagers all, we must eliminate all.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(तर्दपते) सांहितिको दीर्घः। तर्दानां हिंसकानां स्वामिन् (वघापते) अन्येष्वपि दृश्यते। पा० ३।२।१०१। इति अव+हन् हिंसागत्योः−ड। वष्टि भागुरिरल्लोपम्−अव शब्दस्य अलोपः−टाप्। हे अवहननशीलानां जन्तूनां कीटादीनां स्वामिन् (तृष्टजम्भाः) पिपासितमुखाः (आ) सम्यक् (शृणोत) तशब्दस्य तप्। शृणुत (मे) मम वचनम् (ये) (आरण्याः) अरण्ये भवाः (व्यद्वराः) अ० ३।२८।२। विविधमदनशीलाः (ये के) ये केचित् अन्ये जन्तवः (च) (स्थ) भवथ (तान्) तान् युष्मान् (सर्वान्) समस्तान् (जम्भयामसि) जम्भयामः। नाशयामः ॥

    Top