Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 52/ मन्त्र 3
आ॑यु॒र्ददं॑ विप॒श्चितं॑ श्रु॒तां कण्व॑स्य वी॒रुध॑म्। आभा॑रिषं वि॒श्वभे॑षजीम॒स्यादृष्टा॒न्नि श॑मयत् ॥
स्वर सहित पद पाठआ॒यु॒:ऽदद॑म् । वि॒प॒:ऽचित॑म् । श्रु॒ताम् । कण्व॑स्य । वी॒रुध॑म् । आ । अ॒भा॒रि॒ष॒म् । वि॒श्वऽभे॑षजीम् । अ॒स्य । अ॒दृष्टा॑न् । नि । श॒म॒य॒त् ॥५२.३॥
स्वर रहित मन्त्र
आयुर्ददं विपश्चितं श्रुतां कण्वस्य वीरुधम्। आभारिषं विश्वभेषजीमस्यादृष्टान्नि शमयत् ॥
स्वर रहित पद पाठआयु:ऽददम् । विप:ऽचितम् । श्रुताम् । कण्वस्य । वीरुधम् । आ । अभारिषम् । विश्वऽभेषजीम् । अस्य । अदृष्टान् । नि । शमयत् ॥५२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 52; मन्त्र » 3
Subject - Bhesajam (herb : a cure)
Translation -
I have brought the famous herb, that gives life to the patient, _ energises the intellect. It is a cure-all remedy. May it ameliorate the unseen diseases of this man. (May it remove the poison of unseen creatures from this man).