Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 53/ मन्त्र 1
सूक्त - बृहच्छुक्र
देवता - द्यौः, पृथिवी, शुक्रः, सोमः, अग्निः, वायुः, सविता
छन्दः - जगती
सूक्तम् - सर्वतोरक्षण सूक्त
द्यौश्च॑ म इ॒दं पृ॑थि॒वी च॒ प्रचे॑तसौ शु॒क्रो बृ॒हन्दक्षि॑णया पिपर्तु। अनु॑ स्व॒धा चि॑कितां॒ सोमो॑ अ॒ग्निर्वा॒युर्नः॑ पातु सवि॒ता भग॑श्च ॥
स्वर सहित पद पाठद्यौ: । च॒ । मे॒ । इ॒दम् । पृ॒थि॒वी । च॒ । प्रऽचे॑तसौ । शु॒क्र: । बृ॒हन् । दक्षि॑णया । पि॒प॒र्तु॒ । अनु॑ । स्व॒धा । चि॒कि॒ता॒म् । सोम॑: । अ॒ग्नि: । वा॒यु: । न॒: । पा॒तु॒ । स॒वि॒ता । भग॑: । च॒ ॥५३.१॥
स्वर रहित मन्त्र
द्यौश्च म इदं पृथिवी च प्रचेतसौ शुक्रो बृहन्दक्षिणया पिपर्तु। अनु स्वधा चिकितां सोमो अग्निर्वायुर्नः पातु सविता भगश्च ॥
स्वर रहित पद पाठद्यौ: । च । मे । इदम् । पृथिवी । च । प्रऽचेतसौ । शुक्र: । बृहन् । दक्षिणया । पिपर्तु । अनु । स्वधा । चिकिताम् । सोम: । अग्नि: । वायु: । न: । पातु । सविता । भग: । च ॥५३.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 53; मन्त्र » 1
Subject - Earth and others as in the verses
Translation -
May favourably inclined heaven. and earth, and the great " bright one (the sun) sustain all this of mine with liberal gift May the lord blissful and adorable favour me with provisions. May the omnipresent (vayu), the impeller and bestower of fortunes protect us.