Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 53/ मन्त्र 3
सूक्त - बृहच्छुक्र
देवता - त्वष्टा
छन्दः - त्रिष्टुप्
सूक्तम् - सर्वतोरक्षण सूक्त
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सं शि॒वेन॑। त्वष्टा॑ नो॒ अत्र॒ वरी॑यः कृणो॒त्वनु॑ नो मार्ष्टु त॒न्वो॒ यद्विरि॑ष्टम् ॥
स्वर सहित पद पाठसम् । वर्च॑सा । पय॑सा । सम् । त॒नूभि॑: । अग॑न्महि । मन॑सा । सम् । शि॒वेन॑ । त्वष्टा॑। न:॒ । अत्र॑ । वरी॑य: । कृ॒णो॒तु॒ । अनु॑ । न॒: । मा॒र्ष्टु॒ । त॒न्व᳡: । यत् । विऽरि॑ष्टम् ॥५३.३॥
स्वर रहित मन्त्र
सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन। त्वष्टा नो अत्र वरीयः कृणोत्वनु नो मार्ष्टु तन्वो यद्विरिष्टम् ॥
स्वर रहित पद पाठसम् । वर्चसा । पयसा । सम् । तनूभि: । अगन्महि । मनसा । सम् । शिवेन । त्वष्टा। न: । अत्र । वरीय: । कृणोतु । अनु । न: । मार्ष्टु । तन्व: । यत् । विऽरिष्टम् ॥५३.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 53; मन्त्र » 3
Translation -
May we be blessed with intellectual lustre, vigour, bodies and noble mind. May liberally giving cosmic architect (tvastr) make us superior here and remove every blemish: from our bodies. (Also Yv. VIIl.14)