Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 61/ मन्त्र 1
सूक्त - अथर्वा
देवता - रुद्रः
छन्दः - त्रिष्टुप्
सूक्तम् - विश्वस्रष्टा सूक्त
मह्य॒मापो॒ मधु॑म॒देर॑यन्तां॒ मह्यं॒ सूरो॑ अभर॒ज्ज्योति॑षे॒ कम्। मह्यं॑ दे॒वा उ॒त विश्वे॑ तपो॒जा मह्यं॑ दे॒वः स॑वि॒ता व्यचो॑ धात् ॥
स्वर सहित पद पाठमह्य॑म् । आप॑: । मधु॑ऽमत् । आ । ई॒र॒य॒न्ता॒म् । मह्य॑म् । सुर॑: । अ॒भ॒र॒त् । ज्योति॑षे । कम् । मह्य॑म् । दे॒वा: । उ॒त । विश्वे॑ । त॒प॒:ऽजा: । मह्य॑म् । दे॒व: । स॒वि॒ता । व्यच॑: । धा॒त् ॥६१.१॥
स्वर रहित मन्त्र
मह्यमापो मधुमदेरयन्तां मह्यं सूरो अभरज्ज्योतिषे कम्। मह्यं देवा उत विश्वे तपोजा मह्यं देवः सविता व्यचो धात् ॥
स्वर रहित पद पाठमह्यम् । आप: । मधुऽमत् । आ । ईरयन्ताम् । मह्यम् । सुर: । अभरत् । ज्योतिषे । कम् । मह्यम् । देवा: । उत । विश्वे । तप:ऽजा: । मह्यम् । देव: । सविता । व्यच: । धात् ॥६१.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 61; मन्त्र » 1
Subject - Rudrah
Translation -
May the waters, full of sweetness, flow for me; may the sun bring pleasant light to illumine (to enlighten) me; may all the enlightened ones, (born of) practising austerities, and also the divine impeller Lord, grant me what is desirable for me.