Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 64/ मन्त्र 3
सूक्त - अथर्वा
देवता - विश्वे देवाः, मनः
छन्दः - अनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
स॑मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः। स॑मा॒नम॑स्तु वो॒ मनो॒ यथा॑ वः॒ सुस॒हास॑ति ॥
स्वर सहित पद पाठस॒मा॒नी । व॒: । आऽकू॑ति: । स॒मा॒ना । हृद॑यानि । व॒: । स॒मा॒नम् । अ॒स्तु॒ । व: । मन॑: । यथा॑ । व॒: । सुऽस॑ह । अस॑ति॥६४.३॥
स्वर रहित मन्त्र
समानी व आकूतिः समाना हृदयानि वः। समानमस्तु वो मनो यथा वः सुसहासति ॥
स्वर रहित पद पाठसमानी । व: । आऽकूति: । समाना । हृदयानि । व: । समानम् । अस्तु । व: । मन: । यथा । व: । सुऽसह । असति॥६४.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 64; मन्त्र » 3
Translation -
Let your determination be one and the same (common). Let your hearts be in harmony with each other. Let you minds be one and united, so that all goes well with you. (CE.Rg X.191.4)