Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 67/ मन्त्र 3
सूक्त - अथर्वा
देवता - चन्द्रः, इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
ऐषु॑ नह्य॒ वृषा॒जिनं॑ हरि॒णस्या॒ भियं॑ कृधि। परा॑ङ॒मित्र॒ एष॑त्व॒र्वाची॒ गौरुपे॑षतु ॥
स्वर सहित पद पाठआ । ए॒षु॒ । न॒ह्य॒ । वृषा॑ । अ॒जिन॑म् । ह॒रि॒णस्य॑ । भिय॑म् । कृ॒धि॒ । परा॑ङ् । अ॒मित्र॑: । एष॑तु । अ॒र्वाची॑ । गौ: । उप॑ । ए॒ष॒तु॒॥६७.३॥
स्वर रहित मन्त्र
ऐषु नह्य वृषाजिनं हरिणस्या भियं कृधि। पराङमित्र एषत्वर्वाची गौरुपेषतु ॥
स्वर रहित पद पाठआ । एषु । नह्य । वृषा । अजिनम् । हरिणस्य । भियम् । कृधि । पराङ् । अमित्र: । एषतु । अर्वाची । गौ: । उप । एषतु॥६७.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 67; मन्त्र » 3
Translation -
With your might, put deer’s hide on them (the enemies). Create terror among them all around. Let the enemy flee away; let his cows come here to us.