Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 73/ मन्त्र 3
सूक्त - अथर्वा
देवता - वास्तोष्पतिः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
इ॒हैव स्त॒ माप॑ या॒ताध्य॒स्मत्पू॒षा प॒रस्ता॒दप॑थं वः कृणोतु। वास्तो॒ष्पति॒रनु॑ वो जोहवीतु॒ मयि॑ सजाता र॒मति॑र्वो अस्तु ॥
स्वर सहित पद पाठइ॒ह । ए॒व । स्त॒ । मा । अप॑ । या॒त॒ । अधि॑ । अ॒स्मत् । पू॒षा । प॒रस्ता॑त् । अप॑थम् । व॒: । कृ॒णो॒तु॒ । वास्तो॑: । पति॑: । अनु॑ । व॒: । जो॒ह॒वी॒तु॒ । मयि॑ । स॒ऽजा॒ता॒: । र॒मति॑: । व॒: । अ॒स्तु॒ ॥७३.३॥
स्वर रहित मन्त्र
इहैव स्त माप याताध्यस्मत्पूषा परस्तादपथं वः कृणोतु। वास्तोष्पतिरनु वो जोहवीतु मयि सजाता रमतिर्वो अस्तु ॥
स्वर रहित पद पाठइह । एव । स्त । मा । अप । यात । अधि । अस्मत् । पूषा । परस्तात् । अपथम् । व: । कृणोतु । वास्तो: । पति: । अनु । व: । जोहवीतु । मयि । सऽजाता: । रमति: । व: । अस्तु ॥७३.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 73; मन्त्र » 3
Translation -
Do stay here. Do not go away from us. May the nourisher Lord make your way, which leads away from us, unfit for travel. May the master of house-hold recall you again and again. O kinsmen, in me Jet your affection rest.