Loading...
अथर्ववेद > काण्ड 6 > सूक्त 80

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 80/ मन्त्र 1
    सूक्त - अथर्वा देवता - चन्द्रमाः छन्दः - भुरिगनुष्टुप् सूक्तम् - अरिष्टक्षयण सूक्त

    अ॒न्तरि॑क्षेण पतति॒ विश्वा॑ भू॒ताव॒चाक॑शत्। शुनो॑ दि॒व्यस्य॒ यन्मह॒स्तेना॑ ते ह॒विषा॑ विधेम ॥

    स्वर सहित पद पाठ

    अ॒न्तरि॑क्षेण । प॒त॒ति॒ । विश्वा॑। भू॒ता । अ॒व॒ऽचाक॑शत् । शुन॑: । दि॒व्यस्य॑ । यत् । मह॑: । तेन॑ । ते॒ । ह॒विषा॑ । वि॒धे॒म॒ ॥८०.१॥


    स्वर रहित मन्त्र

    अन्तरिक्षेण पतति विश्वा भूतावचाकशत्। शुनो दिव्यस्य यन्महस्तेना ते हविषा विधेम ॥

    स्वर रहित पद पाठ

    अन्तरिक्षेण । पतति । विश्वा। भूता । अवऽचाकशत् । शुन: । दिव्यस्य । यत् । मह: । तेन । ते । हविषा । विधेम ॥८०.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 80; मन्त्र » 1

    Translation -
    He flies through the midspace watching over all the beings. What greatness (mahas) of (the) heavenly hound is there, with that oblation we adore you.

    इस भाष्य को एडिट करें
    Top