Loading...
अथर्ववेद > काण्ड 6 > सूक्त 80

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 80/ मन्त्र 3
    सूक्त - अथर्वा देवता - चन्द्रमाः छन्दः - प्रस्तारपङ्क्तिः सूक्तम् - अरिष्टक्षयण सूक्त

    अ॒प्सु ते॒ जन्म॑ दि॒वि ते॑ स॒धस्थं॑ समु॒द्रे अ॒न्तर्म॑हि॒मा ते॑ पृथि॒व्याम्। शुनो॑ दि॒व्यस्य॒ यन्मह॒स्तेना॑ ते ह॒विषा॑ विधेम ॥

    स्वर सहित पद पाठ

    अ॒प्ऽसु । ते॒ । जन्म॑ । दि॒वि । ते॒ । स॒धऽस्थ॑म् । स॒मु॒द्रे । अ॒न्त: । म॒हि॒मा । ते॒ । पृ॒थि॒व्याम् । शुन॑: । दि॒व्यस्य॑ । यत् । मह॑: । तेन॑ । ते॒ । ह॒विषा॑ । वि॒धे॒म॒ ॥८०.३॥


    स्वर रहित मन्त्र

    अप्सु ते जन्म दिवि ते सधस्थं समुद्रे अन्तर्महिमा ते पृथिव्याम्। शुनो दिव्यस्य यन्महस्तेना ते हविषा विधेम ॥

    स्वर रहित पद पाठ

    अप्ऽसु । ते । जन्म । दिवि । ते । सधऽस्थम् । समुद्रे । अन्त: । महिमा । ते । पृथिव्याम् । शुन: । दिव्यस्य । यत् । मह: । तेन । ते । हविषा । विधेम ॥८०.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 80; मन्त्र » 3

    Translation -
    In waters is your birth, in the sky is your abode; in the ocean and on the earth is your majesty. What greatness or mahimg (mahas) of (the) your heavenly hound is there, with that oblation we adore you

    इस भाष्य को एडिट करें
    Top