Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 80/ मन्त्र 3
सूक्त - अथर्वा
देवता - चन्द्रमाः
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - अरिष्टक्षयण सूक्त
अ॒प्सु ते॒ जन्म॑ दि॒वि ते॑ स॒धस्थं॑ समु॒द्रे अ॒न्तर्म॑हि॒मा ते॑ पृथि॒व्याम्। शुनो॑ दि॒व्यस्य॒ यन्मह॒स्तेना॑ ते ह॒विषा॑ विधेम ॥
स्वर सहित पद पाठअ॒प्ऽसु । ते॒ । जन्म॑ । दि॒वि । ते॒ । स॒धऽस्थ॑म् । स॒मु॒द्रे । अ॒न्त: । म॒हि॒मा । ते॒ । पृ॒थि॒व्याम् । शुन॑: । दि॒व्यस्य॑ । यत् । मह॑: । तेन॑ । ते॒ । ह॒विषा॑ । वि॒धे॒म॒ ॥८०.३॥
स्वर रहित मन्त्र
अप्सु ते जन्म दिवि ते सधस्थं समुद्रे अन्तर्महिमा ते पृथिव्याम्। शुनो दिव्यस्य यन्महस्तेना ते हविषा विधेम ॥
स्वर रहित पद पाठअप्ऽसु । ते । जन्म । दिवि । ते । सधऽस्थम् । समुद्रे । अन्त: । महिमा । ते । पृथिव्याम् । शुन: । दिव्यस्य । यत् । मह: । तेन । ते । हविषा । विधेम ॥८०.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 80; मन्त्र » 3
Translation -
In waters is your birth, in the sky is your abode; in the ocean and on the earth is your majesty. What greatness or mahimg (mahas) of (the) your heavenly hound is there, with that oblation we adore you