Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 88/ मन्त्र 2
ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वम्दे॒वो बृह॒स्पतिः॑। ध्रु॒वं त॒ इन्द्र॒श्चाग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥
स्वर सहित पद पाठध्रु॒वम् । ते॒ । राजा॑ । वरु॑ण: । ध्रु॒वम् । दे॒व: । बृह॒स्पति॑: । ध्रु॒वम् । ते॒ । इन्द्र॑: । च॒ । अ॒ग्नि: । च॒ । रा॒ष्ट्रम् । धा॒र॒य॒ता॒म् । ध्रु॒वम् ॥८८.२॥
स्वर रहित मन्त्र
ध्रुवं ते राजा वरुणो ध्रुवम्देवो बृहस्पतिः। ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥
स्वर रहित पद पाठध्रुवम् । ते । राजा । वरुण: । ध्रुवम् । देव: । बृहस्पति: । ध्रुवम् । ते । इन्द्र: । च । अग्नि: । च । राष्ट्रम् । धारयताम् । ध्रुवम् ॥८८.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 88; मन्त्र » 2
Translation -
May the sovereign venerable Lord be firm for you and the victorious (devah) Lord supreme (Brhaspati) for you be firm. May the resplendent Lord and the adorable Lord keep your kingdom firm.