Loading...
अथर्ववेद > काण्ड 6 > सूक्त 89

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 89/ मन्त्र 3
    सूक्त - अथर्वा देवता - मित्रावरुणौ छन्दः - अनुष्टुप् सूक्तम् - प्रीतिसंजनन सूक्त

    मह्यं॑ त्वा मि॒त्रावरु॑णौ॒ मह्यं॑ दे॒वी सर॑स्वती। मह्यं॑ त्वा॒ मध्यं॒ भूम्या॑ उ॒भावन्तौ॒ सम॑स्यताम् ॥

    स्वर सहित पद पाठ

    मह्य॑म् । त्वा॒ । मि॒त्रावरु॑णौ । मह्य॑म् । दे॒वी । सर॑स्वती । मह्य॑म् । त्वा॒ । मध्य॑म् । भूम्या॑: । उ॒भौ । अन्तौ॑ । सम् । अ॒स्य॒ता॒म् ॥८९.३॥


    स्वर रहित मन्त्र

    मह्यं त्वा मित्रावरुणौ मह्यं देवी सरस्वती। मह्यं त्वा मध्यं भूम्या उभावन्तौ समस्यताम् ॥

    स्वर रहित पद पाठ

    मह्यम् । त्वा । मित्रावरुणौ । मह्यम् । देवी । सरस्वती । मह्यम् । त्वा । मध्यम् । भूम्या: । उभौ । अन्तौ । सम् । अस्यताम् ॥८९.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 89; मन्त्र » 3
    Top