Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 9/ मन्त्र 3
यासां॒ नाभि॑रा॒रेह॑णं हृ॒दि सं॒वन॑नं कृ॒तम्। गावो॑ घृ॒तस्य॑ मा॒तरो॒ऽमूं सं वा॑नयन्तु मे ॥
स्वर सहित पद पाठयासा॑म् । नाभि॑: । आ॒ऽरेह॑णम् । हृ॒दि। स॒म्ऽवन॑नम् । कृ॒तम् । गाव॑: । घृ॒तस्य॑ । मा॒तर॑: । अ॒भूम् । सम् । व॒न॒य॒न्तु॒ । मे॒ ॥९.३॥
स्वर रहित मन्त्र
यासां नाभिरारेहणं हृदि संवननं कृतम्। गावो घृतस्य मातरोऽमूं सं वानयन्तु मे ॥
स्वर रहित पद पाठयासाम् । नाभि: । आऽरेहणम् । हृदि। सम्ऽवननम् । कृतम् । गाव: । घृतस्य । मातर: । अभूम् । सम् । वनयन्तु । मे ॥९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 9; मन्त्र » 3
Translation -
Kissing is whose relationship (nabhih), and conciliation is in heart, may the cows, mothers of butter, make that maiden inclined towards me. ( They whose navel is a licking -yasyam nabhih arehanam)