Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 94/ मन्त्र 3
सूक्त - अथर्वाङ्गिरा
देवता - सरस्वती
छन्दः - अनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
ओते॑ मे॒ द्यावा॑पृथि॒वी ओता॑ दे॒वी सर॑स्वती। ओतौ॑ म॒ इन्द्र॑श्चा॒ग्निश्च॒र्ध्यास्मे॒दं स॑रस्वति ॥
स्वर सहित पद पाठओते॒ इत्याऽउ॑ते । मे॒ । द्यावा॑पृथि॒वी इति॑ । आऽउ॑ता । दे॒वी । सर॑स्वती। आऽउ॑तौ । मे॒ । इन्द्र॑: । च॒ । अ॒ग्नि: । च॒ । ऋ॒ध्यास्म॑ । इ॒दम् । स॒र॒स्व॒ति॒ ॥९४.३॥
स्वर रहित मन्त्र
ओते मे द्यावापृथिवी ओता देवी सरस्वती। ओतौ म इन्द्रश्चाग्निश्चर्ध्यास्मेदं सरस्वति ॥
स्वर रहित पद पाठओते इत्याऽउते । मे । द्यावापृथिवी इति । आऽउता । देवी । सरस्वती। आऽउतौ । मे । इन्द्र: । च । अग्नि: । च । ऋध्यास्म । इदम् । सरस्वति ॥९४.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 94; मन्त्र » 3
Translation -
Heaven and earth have worked in (otau) for me. The divine Sarasvati has worked in for me. Both Indra and Agni pervade through and through in me. O goddess of enlightenment may we attain all success here. (Also cf.Av. 23.1)