Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 96/ मन्त्र 3
सूक्त - भृग्वङ्गिरा
देवता - सोमः
छन्दः - त्रिपदा विराड्गायत्री
सूक्तम् - चिकित्सा सूक्त
यच्चक्षु॑षा॒ मन॑सा॒ यच्च॑ वा॒चोपा॑रि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑। सोम॒स्तानि॑ स्व॒धया॑ नः पुनातु ॥
स्वर सहित पद पाठयत् । चक्षु॑षा । मन॑सा । यत् । च॒ । वा॒चा । उ॒प॒ऽआ॒स्मि॒ । जाग्र॑त: । यत् । स्व॒पन्त॑: । सोम॑: । तानि॑ । स्व॒धया॑ । न॒: । पु॒ना॒तु॒ ॥९६.३॥
स्वर रहित मन्त्र
यच्चक्षुषा मनसा यच्च वाचोपारिम जाग्रतो यत्स्वपन्तः। सोमस्तानि स्वधया नः पुनातु ॥
स्वर रहित पद पाठयत् । चक्षुषा । मनसा । यत् । च । वाचा । उपऽआस्मि । जाग्रत: । यत् । स्वपन्त: । सोम: । तानि । स्वधया । न: । पुनातु ॥९६.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 96; मन्त्र » 3
Subject - Soma
Translation -
Whether awake or asleep, whatever defect we have acquired through vision, mind or speech, may the blissful Lord (Soma plant) purify that with His power of sustenance.