Loading...
अथर्ववेद > काण्ड 7 > सूक्त 105

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 105/ मन्त्र 1
    सूक्त - अथर्वा देवता - मन्त्रोक्ताः छन्दः - अनुष्टुप् सूक्तम् - दिव्यवचन सूक्त

    अ॑प॒क्राम॒न्पौरु॑षेयाद्वृणा॒नो दैव्यं॒ वचः॑। प्रणी॑तीर॒भ्याव॑र्तस्व॒ विश्वे॑भिः॒ सखि॑भिः स॒ह ॥

    स्वर सहित पद पाठ

    अ॒प॒ऽक्राम॑न् । पौरु॑षेयात् । वृ॒णा॒न: । दैव्य॑म् । वच॑: । प्रऽनी॑ती: । अ॒भि॒ऽआव॑र्तस्व । विश्वे॑भ‍ि: । सखि॑ऽभि: । स॒ह ॥११०.१॥


    स्वर रहित मन्त्र

    अपक्रामन्पौरुषेयाद्वृणानो दैव्यं वचः। प्रणीतीरभ्यावर्तस्व विश्वेभिः सखिभिः सह ॥

    स्वर रहित पद पाठ

    अपऽक्रामन् । पौरुषेयात् । वृणान: । दैव्यम् । वच: । प्रऽनीती: । अभिऽआवर्तस्व । विश्वेभ‍ि: । सखिऽभि: । सह ॥११०.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 105; मन्त्र » 1

    Translation -
    Moving away from the normal activities of men, making a choice to master the speech of the enlightened ones, conduct yourself according to the good guidances with all your friends.

    इस भाष्य को एडिट करें
    Top