Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 106/ मन्त्र 1
सूक्त - अथर्वा
देवता - जातवेदाः, वरुणः
छन्दः - बृहतीगर्भा त्रिष्टुप्
सूक्तम् - अमृतत्व सूक्त
यदस्मृ॑ति चकृ॒म किं चि॑दग्न उपारि॒म चर॑णे जातवेदः। ततः॑ पाहि॒ त्वं नः॑ प्रचेतः शु॒भे सखि॑भ्यो अमृत॒त्वम॑स्तु नः ॥
स्वर सहित पद पाठयत् । अस्मृ॑ति । च॒कृ॒म । किम् । चि॒त् । अ॒ग्ने॒ । उ॒प॒ऽआ॒रि॒म । चर॑णे । जा॒त॒ऽवे॒द॒: । तत॑: । पा॒हि॒ । त्वम् । न॒: । प्र॒ऽचे॒त॒: । शु॒भे । सखि॑ऽभ्य: । अ॒मृ॒त॒ऽत्वम् । अ॒स्तु॒ । न॒: ॥१११.१॥
स्वर रहित मन्त्र
यदस्मृति चकृम किं चिदग्न उपारिम चरणे जातवेदः। ततः पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वमस्तु नः ॥
स्वर रहित पद पाठयत् । अस्मृति । चकृम । किम् । चित् । अग्ने । उपऽआरिम । चरणे । जातऽवेद: । तत: । पाहि । त्वम् । न: । प्रऽचेत: । शुभे । सखिऽभ्य: । अमृतऽत्वम् । अस्तु । न: ॥१११.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 106; मन्त्र » 1
Subject - Jateveda : Varuna
Translation -
O adorable Lord, what we have in forgetfulness; O knower of all, what fault we have. committed in our conduct, from that, O well-discerning Lord, may you save us. May there be life eternal in good actions for us, your favoured friends.
Comments / Notes -
MANTRA NO 7.111.1AS PER THE BOOK