Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 118/ मन्त्र 1
सूक्त - अथर्वाङ्गिराः
देवता - चन्द्रमाः, वरुणः, देवगणः
छन्दः - त्रिष्टुप्
सूक्तम् - वर्मधारण सूक्त
मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम्। उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥
स्वर सहित पद पाठमर्मा॑णि । ते॒ । वर्म॑णा । छा॒द॒या॒मि॒ । सोम॑: । त्वा॒ । राजा॑ । अ॒मृते॑न । अनु॑ । व॒स्ता॒म् । उ॒रो: । वरी॑य: । वरु॑ण: । ते॒ । कृ॒णो॒तु॒ । जय॑न्तम् । त्वा॒ । अनु॑ । दे॒वा: । म॒द॒न्तु॒ ॥१२३.१॥
स्वर रहित मन्त्र
मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम्। उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥
स्वर रहित पद पाठमर्माणि । ते । वर्मणा । छादयामि । सोम: । त्वा । राजा । अमृतेन । अनु । वस्ताम् । उरो: । वरीय: । वरुण: । ते । कृणोतु । जयन्तम् । त्वा । अनु । देवा: । मदन्तु ॥१२३.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 118; मन्त्र » 1
Subject - Somah, Varunah and Devah
Translation -
I cover your vital parts with armour; may the royal Lord of bliss (Somaraja) invest you with ambrosia; may the venerable Lord (Indra) give you what is more than ample; may the divinities rejoice and revel your victory. (Also Rg. VI. 75.18)
Comments / Notes -
MANTRA NO 7.123.1AS PER THE BOOK