अथर्ववेद - काण्ड 7/ सूक्त 20/ मन्त्र 2
अन्विद॑नुमते॒ त्वं मंस॑से॒ शं च॑ नस्कृधि। जुषस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि ररास्व नः ॥
स्वर सहित पद पाठअनु॑ । इत् । अ॒नु॒ऽम॒ते॒ । त्वम् । मंस॑से । शम् । च॒ । न॒: । कृ॒धि॒ । जु॒षस्व॑ । ह॒व्यम् । आऽहु॑तम् । प्र॒ऽजाम् । दे॒वि॒ । र॒रा॒स्व॒। न॒: ॥२१.२॥
स्वर रहित मन्त्र
अन्विदनुमते त्वं मंससे शं च नस्कृधि। जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥
स्वर रहित पद पाठअनु । इत् । अनुऽमते । त्वम् । मंससे । शम् । च । न: । कृधि । जुषस्व । हव्यम् । आऽहुतम् । प्रऽजाम् । देवि । ररास्व। न: ॥२१.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 20; मन्त्र » 2
Translation -
O ascent (of the Lord), approve (this sacrifice), and grant us peace and happiness. Accept our offered oblations; O shining one, bless us with progeny.
Comments / Notes -
MANTRA NO 7.21.2AS PER THE BOOK