अथर्ववेद - काण्ड 7/ सूक्त 20/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - अनुमतिः
छन्दः - अतिशाक्वरगर्भा जगती
सूक्तम् - अनुमति सूक्त
अनु॑मतिः॒ सर्व॑मि॒दं ब॑भूव॒ यत्तिष्ठ॑ति॒ चर॑ति॒ यदु॑ च॒ विश्व॒मेज॑ति। तस्या॑स्ते देवि सुम॒तौ स्या॒मानु॑मते॒ अनु॒ हि मंस॑से नः ॥
स्वर सहित पद पाठअनु॑ऽमति: । सर्व॑म् । इ॒दम् । ब॒भू॒व॒ । यत् । तिष्ठ॑ति । चर॑ति । यत् । ऊं॒ इति॑ । च॒ । विश्व॑म् । एज॑ति । तस्या॑: । ते॒ । दे॒वि॒ । सु॒ऽम॒तौ । स्या॒म॒ । अनु॑ऽमते । अनु॑ । हि । मंस॑से । न॒: ॥२१.६॥
स्वर रहित मन्त्र
अनुमतिः सर्वमिदं बभूव यत्तिष्ठति चरति यदु च विश्वमेजति। तस्यास्ते देवि सुमतौ स्यामानुमते अनु हि मंससे नः ॥
स्वर रहित पद पाठअनुऽमति: । सर्वम् । इदम् । बभूव । यत् । तिष्ठति । चरति । यत् । ऊं इति । च । विश्वम् । एजति । तस्या: । ते । देवि । सुऽमतौ । स्याम । अनुऽमते । अनु । हि । मंससे । न: ॥२१.६॥
अथर्ववेद - काण्ड » 7; सूक्त » 20; मन्त्र » 6
Translation -
The assent (of the Lord) has ever been all this whatever stands still, or moves, and also whatever makes all move, as such, O divine assent, may we be always in your good grace; may you always accord approval to us.
Comments / Notes -
MANTRA NO 7.21.6AS PER THE BOOK