Loading...
अथर्ववेद > काण्ड 7 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 24/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - सविता छन्दः - त्रिष्टुप् सूक्तम् - सविता सूक्त

    यन्न॒ इन्द्रो॒ अख॑न॒द्यद॒ग्निर्विश्वे॑ दे॒वा म॒रुतो॒ यत्स्व॒र्काः। तद॒स्मभ्यं॑ सवि॒ता स॒त्यध॑र्मा प्र॒जाप॑ति॒रनु॑मति॒र्नि य॑च्छात् ॥

    स्वर सहित पद पाठ

    यत् । न॒: । इन्द्र॑: । अख॑नत् । यत् । अ॒ग्नि: । विश्वे॑ । दे॒वा: । म॒रुत॑: । यत् । सु॒ऽअ॒र्का: । तत् । अ॒स्मभ्य॑म् । स॒वि॒ता । स॒त्यऽध॑र्मा । प्र॒जाऽप॑ति: । अनु॑ऽपति: । नि । य॒च्छा॒त् ॥२५.१॥


    स्वर रहित मन्त्र

    यन्न इन्द्रो अखनद्यदग्निर्विश्वे देवा मरुतो यत्स्वर्काः। तदस्मभ्यं सविता सत्यधर्मा प्रजापतिरनुमतिर्नि यच्छात् ॥

    स्वर रहित पद पाठ

    यत् । न: । इन्द्र: । अखनत् । यत् । अग्नि: । विश्वे । देवा: । मरुत: । यत् । सुऽअर्का: । तत् । अस्मभ्यम् । सविता । सत्यऽधर्मा । प्रजाऽपति: । अनुऽपति: । नि । यच्छात् ॥२५.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 24; मन्त्र » 1

    Translation -
    What the resplendent and the adorable Lord, all the bounties of Nature and the mighty cloud-bearing winds (Maruts) have dugu p for us, may the impeller Lord of true ordinances, the Lord of creatures, the accorder of assent assign that to us.

    इस भाष्य को एडिट करें
    Top