Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 41/ मन्त्र 2
सूक्त - प्रस्कण्वः
देवता - श्येनः
छन्दः - त्रिष्टुप्
सूक्तम् - सुपर्ण सूक्त
श्ये॒नो नृ॒चक्षा॑ दि॒व्यः सु॑प॒र्णः स॒हस्र॑पाच्छ॒तयो॑निर्वयो॒धाः। स नो॒ नि य॑च्छा॒द्वसु॒ यत्परा॑भृतम॒स्माक॑मस्तु पि॒तृषु॑ स्व॒धाव॑त् ॥
स्वर सहित पद पाठश्ये॒न: । नृ॒ऽचक्षा॑: । दि॒व्य: । सु॒ऽप॒र्ण: । स॒हस्र॑ऽपात् । श॒तऽयो॑नि: । व॒य॒:ऽधा: । स । न॒: । नि । य॒च्छा॒त् । वसु॑ । यत् । परा॑ऽभृतम् । अ॒स्माक॑म् । अ॒स्तु॒ । पि॒तृषु॑ । स्व॒धाऽव॑त् ॥४२.२॥
स्वर रहित मन्त्र
श्येनो नृचक्षा दिव्यः सुपर्णः सहस्रपाच्छतयोनिर्वयोधाः। स नो नि यच्छाद्वसु यत्पराभृतमस्माकमस्तु पितृषु स्वधावत् ॥
स्वर रहित पद पाठश्येन: । नृऽचक्षा: । दिव्य: । सुऽपर्ण: । सहस्रऽपात् । शतऽयोनि: । वय:ऽधा: । स । न: । नि । यच्छात् । वसु । यत् । पराऽभृतम् । अस्माकम् । अस्तु । पितृषु । स्वधाऽवत् ॥४२.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 41; मन्त्र » 2
Translation -
The Sun (Syena) falcon, observer of men, the celestial ' - beauteous flier, thousand-rayed, hundred-wombed, granter of vigour; may He grant us the wealth, which has been taken away from us. May it be a sustaining oblation for our elders (pitrsu)
Comments / Notes -
MANTRA NO 7.42.2AS PER THE BOOK