Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 44/ मन्त्र 1
सूक्त - प्रस्कण्वः
देवता - इन्द्रः, विष्णुः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - इन्द्राविष्णु सूक्त
उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैन॑योः। इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथाम् ॥
स्वर सहित पद पाठउ॒भा । जि॒ग्य॒थु॒: । न । परा॑ । ज॒ये॒थे॒ इति॑ । न । परा॑ । जि॒ग्ये॒ । क॒त॒र: । च॒न । ए॒न॒यो॒: । इन्द्र॑: । च॒ । वि॒ष्णो॒ इति॑ । यत् । अप॑स्पृधेथाम् । त्रे॒धा । स॒हस्र॑म् । वि । तत् । ऐ॒र॒ये॒था॒म् ॥४५.१॥
स्वर रहित मन्त्र
उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनयोः। इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम् ॥
स्वर रहित पद पाठउभा । जिग्यथु: । न । परा । जयेथे इति । न । परा । जिग्ये । कतर: । चन । एनयो: । इन्द्र: । च । विष्णो इति । यत् । अपस्पृधेथाम् । त्रेधा । सहस्रम् । वि । तत् । ऐरयेथाम् ॥४५.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 44; मन्त्र » 1
Subject - Indrah and Visnuh (Pair)
Translation -
Both of them win; they two are never defeated. Neither of them has ever been vanquished. O resplendent Lord (Indra) and O sacrifice (Visnu), when you complete, you scatter thousands in three (tredha) directions.
Comments / Notes -
MANTRA NO 7.45.1AS PER THE BOOK