Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 49/ मन्त्र 1
सूक्त - अथर्वा
देवता - देवपत्नी
छन्दः - आर्षी जगती
सूक्तम् - देवपत्नी सूक्त
दे॒वानां॒ पत्नी॑रुश॒तीर॑वन्तु नः॒ प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये। याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते ता नो॑ देवीः सु॒हवाः॒ शर्म॑ यच्छन्तु ॥
स्वर सहित पद पाठदे॒वाना॑म् । पत्नी॑: । उ॒श॒ती: । अ॒व॒न्तु॒ । न॒: । प्र । अ॒व॒न्तु॒ । न॒: । तु॒जये॑ । वाज॑ऽसातये । या: । पार्थि॑वास: । या: । अ॒पाम् । अपि॑ । व्र॒ते । ता: । न॒: । दे॒वी॒: । सु॒ऽहवा॑: । शर्म॑ । य॒च्छ॒न्तु॒ ॥५१.१॥
स्वर रहित मन्त्र
देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये। याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छन्तु ॥
स्वर रहित पद पाठदेवानाम् । पत्नी: । उशती: । अवन्तु । न: । प्र । अवन्तु । न: । तुजये । वाजऽसातये । या: । पार्थिवास: । या: । अपाम् । अपि । व्रते । ता: । न: । देवी: । सुऽहवा: । शर्म । यच्छन्तु ॥५१.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 49; मन्त्र » 1
Subject - Deva - Patnyah’: Wives of Devas
Translation -
May the consorts of the bounties of nature, full of longing, aid us. May they help us (to obtain) offspring and plenty of food-grains. Those who are terrestrial and also those who belong to the realm of the waters, may those divine ones, easy to call, grant us comfort.
Comments / Notes -
MANTRA NO 7.51.1AS PER THE BOOK