Loading...
अथर्ववेद > काण्ड 7 > सूक्त 53

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 53/ मन्त्र 7
    सूक्त - ब्रह्मा देवता - आयुः, बृहस्पतिः, अश्विनौ छन्दः - अनुष्टुप् सूक्तम् - दीर्घायु सूक्त

    उद्व॒यं तम॑स॒स्परि॒ रोह॑न्तो॒ नाक॑मुत्त॒मम्। दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥

    स्वर सहित पद पाठ

    उत् । व॒यम् । तम॑स: । परि॑ । रोह॑न्त: । नाक॑म् । उ॒त्ऽत॒मम् । दे॒वम् । दे॒व॒ऽत्रा । सूर्य॑म् । अग॑न्म । ज्योति॑: । उ॒त्ऽत॒मम् ॥५५.७॥


    स्वर रहित मन्त्र

    उद्वयं तमसस्परि रोहन्तो नाकमुत्तमम्। देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥

    स्वर रहित पद पाठ

    उत् । वयम् । तमस: । परि । रोहन्त: । नाकम् । उत्ऽतमम् । देवम् । देवऽत्रा । सूर्यम् । अगन्म । ज्योति: । उत्ऽतमम् ॥५५.७॥

    अथर्ववेद - काण्ड » 7; सूक्त » 53; मन्त्र » 7

    Translation -
    Up out of darkness have we ascending - the highest firmament (nakam uttamam) gone to the Sun, god among the gods (devam devatra) highest light (jyotih uttamam) (Also Yv. XX.21; Rg. 1.50.10 etc)

    इस भाष्य को एडिट करें
    Top