Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 58/ मन्त्र 1
इन्द्रा॑वरुणा सुतपावि॒मं सु॒तं सोमं॑ पिबतं॒ मद्यं॑ धृतव्रतौ। यु॒वो रथो॑ अध्व॒रो दे॒ववी॑तये॒ प्रति॒ स्वस॑र॒मुप॑ यातु पी॒तये॑ ॥
स्वर सहित पद पाठइन्द्रा॑वरुणा । सु॒त॒ऽपौ । इ॒मम् । सु॒तम् । सोम॑म् । पि॒ब॒त॒म् । मद्य॑म् । धृ॒त॒ऽव्र॒तौ॒ । यु॒वो: । रथ॑: । अ॒ध्व॒र: । दे॒वऽवी॑तये। प्रति॑ । स्वस॑रम् । उप॑ । या॒तु॒ । पी॒तये॑ ॥६०.१॥
स्वर रहित मन्त्र
इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रतौ। युवो रथो अध्वरो देववीतये प्रति स्वसरमुप यातु पीतये ॥
स्वर रहित पद पाठइन्द्रावरुणा । सुतऽपौ । इमम् । सुतम् । सोमम् । पिबतम् । मद्यम् । धृतऽव्रतौ । युवो: । रथ: । अध्वर: । देवऽवीतये। प्रति । स्वसरम् । उप । यातु । पीतये ॥६०.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 58; मन्त्र » 1
Subject - Indra - Varuna Pair
Translation -
O resplendent one and O venerable one, both fond of enjoying pressed out cure-juice (devotional bliss), may you observing the vows, enjoy this pressed out gladdening curejuice (devotional bliss). May your unconquered chariot approach its resting place for the entertainment of the enlightened ones and for drinking cure-juice.
Comments / Notes -
MANTRA NO 7.60.1AS PER THE BOOK